B 333-11 Praśnatilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/11
Title: Praśnatilaka
Dimensions: 24.1 x 9.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4034
Remarks:
Reel No. B 333-11 Inventory No. 54563
Title Praśnatilaka
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.1 x 9.2 cm
Folios 1
Lines per Folio 16
Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 5/4034
Manuscript Features
Excerpts
Beginning
śrīḥ || ||
praṇamya śirasā devīṃ keralaṃ jñānakāriṇīṃ |
yāthātathyaṃ pravakṣyāmi sarvajñena ca bhāṣitaṃ 1
vacanākṣarāṇi ṣadbhir guṇayed aṣṭau nikṣipyaṃte.
saptabhir bhāgo hāryaḥ śeṣaṃ grahodayo (2) bhavati○
aṣṭau sumukhagrahāḥ labdhasya saptabhir bhāgo hāryyaḥ
śeṣaṃ pṛṣṭagrahau (!) bhavati ekākṣare praśne śaniśaśī 1 dvyakṣare śukrasomau 2 tryakṣare bṛhaspatimaṃgalau 3 caturakṣare budhadvayaṃ 4 paṃ(3)cākṣare
maṃgalabṛhaspatī 5 ṣaḍakṣare somaśukrau 6 (fol. 1v1–3)
«sub-colophon:»
iti praśnatilake muṣṭiprakaraṇaṃ caturthaḥ || (fol. 2r2)
End
idānīṃ lūkāprakaraṇaṃ kathyate ekākṣare svarge lūkā jīvāśritā 1 dvayakṣare lūkā pātāle jīvāśritā 2 tryakṣare svarge lūkā dhātvāśritā 3 caturakṣare lūkā martyaloke jīvāśritā 4 paṃcākṣare svarge lūkā dhātvāśritā 5 ṣaḍ akṣare lūkā martyaloke mūlāśritā 6 saptākṣare lūkā dhātvāśritā 7 aṣṭākṣare lūkā svarge jīvāśritā 8 navākṣare martyaloke lūkā jīvāśritā 9-(fol. 2r2–4)
Microfilm Details
Reel No. B 333/11
Date of Filming 01-08-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 06-03-2006
Bibliography