B 333-11 Praśnatilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/11
Title: Praśnatilaka
Dimensions: 24.1 x 9.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4034
Remarks:


Reel No. B 333-11 Inventory No. 54563

Title Praśnatilaka

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.1 x 9.2 cm

Folios 1

Lines per Folio 16

Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/4034

Manuscript Features

Excerpts

Beginning

śrīḥ || ||

praṇamya śirasā devīṃ keralaṃ jñānakāriṇīṃ |

yāthātathyaṃ pravakṣyāmi sarvajñena ca bhāṣitaṃ 1

vacanākṣarāṇi ṣadbhir guṇayed aṣṭau nikṣipyaṃte.

saptabhir bhāgo hāryaḥ śeṣaṃ grahodayo (2) bhavati○

aṣṭau sumukhagrahāḥ labdhasya saptabhir bhāgo hāryyaḥ

śeṣaṃ pṛṣṭagrahau (!) bhavati ekākṣare praśne śaniśaśī 1 dvyakṣare śukrasomau 2 tryakṣare bṛhaspatimaṃgalau 3 caturakṣare budhadvayaṃ 4 paṃ(3)cākṣare

maṃgalabṛhaspatī 5 ṣaḍakṣare somaśukrau 6 (fol. 1v1–3)

«sub-colophon:»

iti praśnatilake muṣṭiprakaraṇaṃ caturthaḥ || (fol. 2r2)

End

idānīṃ lūkāprakaraṇaṃ kathyate ekākṣare svarge lūkā jīvāśritā 1 dvayakṣare lūkā pātāle jīvāśritā 2 tryakṣare svarge lūkā dhātvāśritā 3 caturakṣare lūkā martyaloke jīvāśritā 4 paṃcākṣare svarge lūkā dhātvāśritā 5 ṣaḍ akṣare lūkā martyaloke mūlāśritā 6 saptākṣare lūkā dhātvāśritā 7 aṣṭākṣare lūkā svarge jīvāśritā 8 navākṣare martyaloke lūkā jīvāśritā 9-(fol. 2r2–4)

Microfilm Details

Reel No. B 333/11

Date of Filming 01-08-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-03-2006

Bibliography